B 322-15 Vāsavadattā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 322/15
Title: Vāsavadattā
Dimensions: 24.9 x 10.7 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/789
Remarks:


Reel No. B 322-15 Inventory No. 85561

Title Vāsavadattā

Author Subandhu

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 10.7 cm

Folios 39

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso under the abbreviation vāsa. and lower right-hand margin of the verso under the word rāma.

Date of Copying VS 1845

Place of Deposit NAK

Accession No. 4/789

Manuscript Features

Some stanzas have been written on 1r but are not related to the text.

Excerpts

Beginning

|| śrīgaṇesāya namaḥ ||

karabadarasadṛśam akhilaṃ

bhuvanatalaṃ yatprasādataḥ kavayaḥ ||

paśyaṃti sūkṣmamata(2)yaḥ

sā jayati sarasvatī devī || 1 ||

khinno si muñca śailaṃ

bibhṛmo vayam iti vadatsu śithilabhujaḥ ||

bharabhugnavi(3)tatabāhuṣu

gopeṣu hasan harir jjayati || 2 ||

kaṭhinataradāmaveṣṭana-

lekhā sandeh⟪ā⟫adāyino yasya |

rā⟪..⟫janti (4) valivibhaṃgās

sa pātu dāmodaro bhavataḥ || 3 ||

sa jayati himakaralekhā

cakāsti yasyomayonmukhān ni(5)hitā ||

nayanapradīpakajjala-

jighṛkṣayā rajataśuktir iva (!) || 4 || (fol. 1v1–5)

End

kṣaṇena ca bahuduḥkham anu(2)bhavantīṃ māṃ vilokya | āryaputrakaruṇayā āryahastasparśāvadhiṃ śāpam akarot || tataḥ kandarpake(3)tuḥ samāgatena makarandena vāsavadattayā saha svapuraṃ gatvā yathāhṛdayābhiliṣitāni (!) sukhāny anu(4)bhavan kālaṃ nināyeti || || (fol. 39r1–4)

Colophon

iti śrīmahākavisubandhuviracitā vāsavadattākhyā ā(5)khyāyikā samāptāḥ (!) || || saṃvat 1845 śrīrāma (!) || rāma (!) rāma (!) || (fol. 39r4–5)

Microfilm Details

Reel No. B 322/15

Date of Filming 14-07-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 4v, 5v, 8v and 9v have been microfilmed double.

Catalogued by BK/JU

Date 28-04-2005

Bibliography