B 322-15 Vāsavadattā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 322/15
Title: Vāsavadattā
Dimensions: 24.9 x 10.7 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/789
Remarks:
Reel No. B 322-15 Inventory No. 85561
Title Vāsavadattā
Author Subandhu
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.9 x 10.7 cm
Folios 39
Lines per Folio 9
Foliation figures in the upper left-hand margin of the verso under the abbreviation vāsa. and lower right-hand margin of the verso under the word rāma.
Date of Copying VS 1845
Place of Deposit NAK
Accession No. 4/789
Manuscript Features
Some stanzas have been written on 1r but are not related to the text.
Excerpts
Beginning
|| śrīgaṇesāya namaḥ ||
karabadarasadṛśam akhilaṃ
bhuvanatalaṃ yatprasādataḥ kavayaḥ ||
paśyaṃti sūkṣmamata(2)yaḥ
sā jayati sarasvatī devī || 1 ||
khinno si muñca śailaṃ
bibhṛmo vayam iti vadatsu śithilabhujaḥ ||
bharabhugnavi(3)tatabāhuṣu
gopeṣu hasan harir jjayati || 2 ||
kaṭhinataradāmaveṣṭana-
lekhā sandeh⟪ā⟫adāyino yasya |
rā⟪..⟫janti (4) valivibhaṃgās
sa pātu dāmodaro bhavataḥ || 3 ||
sa jayati himakaralekhā
cakāsti yasyomayonmukhān ni(5)hitā ||
nayanapradīpakajjala-
jighṛkṣayā rajataśuktir iva (!) || 4 || (fol. 1v1–5)
End
kṣaṇena ca bahuduḥkham anu(2)bhavantīṃ māṃ vilokya | āryaputrakaruṇayā āryahastasparśāvadhiṃ śāpam akarot || tataḥ kandarpake(3)tuḥ samāgatena makarandena vāsavadattayā saha svapuraṃ gatvā yathāhṛdayābhiliṣitāni (!) sukhāny anu(4)bhavan kālaṃ nināyeti || || (fol. 39r1–4)
Colophon
iti śrīmahākavisubandhuviracitā vāsavadattākhyā ā(5)khyāyikā samāptāḥ (!) || || saṃvat 1845 śrīrāma (!) || rāma (!) rāma (!) || (fol. 39r4–5)
Microfilm Details
Reel No. B 322/15
Date of Filming 14-07-1972
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks Foll. 4v, 5v, 8v and 9v have been microfilmed double.
Catalogued by BK/JU
Date 28-04-2005
Bibliography